Declension table of ?dāśitā

Deva

FeminineSingularDualPlural
Nominativedāśitā dāśite dāśitāḥ
Vocativedāśite dāśite dāśitāḥ
Accusativedāśitām dāśite dāśitāḥ
Instrumentaldāśitayā dāśitābhyām dāśitābhiḥ
Dativedāśitāyai dāśitābhyām dāśitābhyaḥ
Ablativedāśitāyāḥ dāśitābhyām dāśitābhyaḥ
Genitivedāśitāyāḥ dāśitayoḥ dāśitānām
Locativedāśitāyām dāśitayoḥ dāśitāsu

Adverb -dāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria