Declension table of ?dāśita

Deva

NeuterSingularDualPlural
Nominativedāśitam dāśite dāśitāni
Vocativedāśita dāśite dāśitāni
Accusativedāśitam dāśite dāśitāni
Instrumentaldāśitena dāśitābhyām dāśitaiḥ
Dativedāśitāya dāśitābhyām dāśitebhyaḥ
Ablativedāśitāt dāśitābhyām dāśitebhyaḥ
Genitivedāśitasya dāśitayoḥ dāśitānām
Locativedāśite dāśitayoḥ dāśiteṣu

Compound dāśita -

Adverb -dāśitam -dāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria