Declension table of ?dāśita

Deva

MasculineSingularDualPlural
Nominativedāśitaḥ dāśitau dāśitāḥ
Vocativedāśita dāśitau dāśitāḥ
Accusativedāśitam dāśitau dāśitān
Instrumentaldāśitena dāśitābhyām dāśitaiḥ dāśitebhiḥ
Dativedāśitāya dāśitābhyām dāśitebhyaḥ
Ablativedāśitāt dāśitābhyām dāśitebhyaḥ
Genitivedāśitasya dāśitayoḥ dāśitānām
Locativedāśite dāśitayoḥ dāśiteṣu

Compound dāśita -

Adverb -dāśitam -dāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria