Declension table of ?dāśiṣyantī

Deva

FeminineSingularDualPlural
Nominativedāśiṣyantī dāśiṣyantyau dāśiṣyantyaḥ
Vocativedāśiṣyanti dāśiṣyantyau dāśiṣyantyaḥ
Accusativedāśiṣyantīm dāśiṣyantyau dāśiṣyantīḥ
Instrumentaldāśiṣyantyā dāśiṣyantībhyām dāśiṣyantībhiḥ
Dativedāśiṣyantyai dāśiṣyantībhyām dāśiṣyantībhyaḥ
Ablativedāśiṣyantyāḥ dāśiṣyantībhyām dāśiṣyantībhyaḥ
Genitivedāśiṣyantyāḥ dāśiṣyantyoḥ dāśiṣyantīnām
Locativedāśiṣyantyām dāśiṣyantyoḥ dāśiṣyantīṣu

Compound dāśiṣyanti - dāśiṣyantī -

Adverb -dāśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria