Declension table of ?dāśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedāśiṣyamāṇam dāśiṣyamāṇe dāśiṣyamāṇāni
Vocativedāśiṣyamāṇa dāśiṣyamāṇe dāśiṣyamāṇāni
Accusativedāśiṣyamāṇam dāśiṣyamāṇe dāśiṣyamāṇāni
Instrumentaldāśiṣyamāṇena dāśiṣyamāṇābhyām dāśiṣyamāṇaiḥ
Dativedāśiṣyamāṇāya dāśiṣyamāṇābhyām dāśiṣyamāṇebhyaḥ
Ablativedāśiṣyamāṇāt dāśiṣyamāṇābhyām dāśiṣyamāṇebhyaḥ
Genitivedāśiṣyamāṇasya dāśiṣyamāṇayoḥ dāśiṣyamāṇānām
Locativedāśiṣyamāṇe dāśiṣyamāṇayoḥ dāśiṣyamāṇeṣu

Compound dāśiṣyamāṇa -

Adverb -dāśiṣyamāṇam -dāśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria