Declension table of ?dāśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedāśiṣyamāṇaḥ dāśiṣyamāṇau dāśiṣyamāṇāḥ
Vocativedāśiṣyamāṇa dāśiṣyamāṇau dāśiṣyamāṇāḥ
Accusativedāśiṣyamāṇam dāśiṣyamāṇau dāśiṣyamāṇān
Instrumentaldāśiṣyamāṇena dāśiṣyamāṇābhyām dāśiṣyamāṇaiḥ dāśiṣyamāṇebhiḥ
Dativedāśiṣyamāṇāya dāśiṣyamāṇābhyām dāśiṣyamāṇebhyaḥ
Ablativedāśiṣyamāṇāt dāśiṣyamāṇābhyām dāśiṣyamāṇebhyaḥ
Genitivedāśiṣyamāṇasya dāśiṣyamāṇayoḥ dāśiṣyamāṇānām
Locativedāśiṣyamāṇe dāśiṣyamāṇayoḥ dāśiṣyamāṇeṣu

Compound dāśiṣyamāṇa -

Adverb -dāśiṣyamāṇam -dāśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria