Declension table of ?dāśayitavyā

Deva

FeminineSingularDualPlural
Nominativedāśayitavyā dāśayitavye dāśayitavyāḥ
Vocativedāśayitavye dāśayitavye dāśayitavyāḥ
Accusativedāśayitavyām dāśayitavye dāśayitavyāḥ
Instrumentaldāśayitavyayā dāśayitavyābhyām dāśayitavyābhiḥ
Dativedāśayitavyāyai dāśayitavyābhyām dāśayitavyābhyaḥ
Ablativedāśayitavyāyāḥ dāśayitavyābhyām dāśayitavyābhyaḥ
Genitivedāśayitavyāyāḥ dāśayitavyayoḥ dāśayitavyānām
Locativedāśayitavyāyām dāśayitavyayoḥ dāśayitavyāsu

Adverb -dāśayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria