Declension table of ?dāśayitavya

Deva

MasculineSingularDualPlural
Nominativedāśayitavyaḥ dāśayitavyau dāśayitavyāḥ
Vocativedāśayitavya dāśayitavyau dāśayitavyāḥ
Accusativedāśayitavyam dāśayitavyau dāśayitavyān
Instrumentaldāśayitavyena dāśayitavyābhyām dāśayitavyaiḥ dāśayitavyebhiḥ
Dativedāśayitavyāya dāśayitavyābhyām dāśayitavyebhyaḥ
Ablativedāśayitavyāt dāśayitavyābhyām dāśayitavyebhyaḥ
Genitivedāśayitavyasya dāśayitavyayoḥ dāśayitavyānām
Locativedāśayitavye dāśayitavyayoḥ dāśayitavyeṣu

Compound dāśayitavya -

Adverb -dāśayitavyam -dāśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria