Declension table of ?dāśayiṣyat

Deva

NeuterSingularDualPlural
Nominativedāśayiṣyat dāśayiṣyantī dāśayiṣyatī dāśayiṣyanti
Vocativedāśayiṣyat dāśayiṣyantī dāśayiṣyatī dāśayiṣyanti
Accusativedāśayiṣyat dāśayiṣyantī dāśayiṣyatī dāśayiṣyanti
Instrumentaldāśayiṣyatā dāśayiṣyadbhyām dāśayiṣyadbhiḥ
Dativedāśayiṣyate dāśayiṣyadbhyām dāśayiṣyadbhyaḥ
Ablativedāśayiṣyataḥ dāśayiṣyadbhyām dāśayiṣyadbhyaḥ
Genitivedāśayiṣyataḥ dāśayiṣyatoḥ dāśayiṣyatām
Locativedāśayiṣyati dāśayiṣyatoḥ dāśayiṣyatsu

Adverb -dāśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria