Declension table of ?dāśayiṣyat

Deva

MasculineSingularDualPlural
Nominativedāśayiṣyan dāśayiṣyantau dāśayiṣyantaḥ
Vocativedāśayiṣyan dāśayiṣyantau dāśayiṣyantaḥ
Accusativedāśayiṣyantam dāśayiṣyantau dāśayiṣyataḥ
Instrumentaldāśayiṣyatā dāśayiṣyadbhyām dāśayiṣyadbhiḥ
Dativedāśayiṣyate dāśayiṣyadbhyām dāśayiṣyadbhyaḥ
Ablativedāśayiṣyataḥ dāśayiṣyadbhyām dāśayiṣyadbhyaḥ
Genitivedāśayiṣyataḥ dāśayiṣyatoḥ dāśayiṣyatām
Locativedāśayiṣyati dāśayiṣyatoḥ dāśayiṣyatsu

Compound dāśayiṣyat -

Adverb -dāśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria