Declension table of ?dāśayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedāśayiṣyantī dāśayiṣyantyau dāśayiṣyantyaḥ
Vocativedāśayiṣyanti dāśayiṣyantyau dāśayiṣyantyaḥ
Accusativedāśayiṣyantīm dāśayiṣyantyau dāśayiṣyantīḥ
Instrumentaldāśayiṣyantyā dāśayiṣyantībhyām dāśayiṣyantībhiḥ
Dativedāśayiṣyantyai dāśayiṣyantībhyām dāśayiṣyantībhyaḥ
Ablativedāśayiṣyantyāḥ dāśayiṣyantībhyām dāśayiṣyantībhyaḥ
Genitivedāśayiṣyantyāḥ dāśayiṣyantyoḥ dāśayiṣyantīnām
Locativedāśayiṣyantyām dāśayiṣyantyoḥ dāśayiṣyantīṣu

Compound dāśayiṣyanti - dāśayiṣyantī -

Adverb -dāśayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria