सुबन्तावली ?दाशयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादाशयिष्यमाणः दाशयिष्यमाणौ दाशयिष्यमाणाः
सम्बोधनम्दाशयिष्यमाण दाशयिष्यमाणौ दाशयिष्यमाणाः
द्वितीयादाशयिष्यमाणम् दाशयिष्यमाणौ दाशयिष्यमाणान्
तृतीयादाशयिष्यमाणेन दाशयिष्यमाणाभ्याम् दाशयिष्यमाणैः दाशयिष्यमाणेभिः
चतुर्थीदाशयिष्यमाणाय दाशयिष्यमाणाभ्याम् दाशयिष्यमाणेभ्यः
पञ्चमीदाशयिष्यमाणात् दाशयिष्यमाणाभ्याम् दाशयिष्यमाणेभ्यः
षष्ठीदाशयिष्यमाणस्य दाशयिष्यमाणयोः दाशयिष्यमाणानाम्
सप्तमीदाशयिष्यमाणे दाशयिष्यमाणयोः दाशयिष्यमाणेषु

समास दाशयिष्यमाण

अव्यय ॰दाशयिष्यमाणम् ॰दाशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria