Declension table of ?dāśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedāśayiṣyamāṇaḥ dāśayiṣyamāṇau dāśayiṣyamāṇāḥ
Vocativedāśayiṣyamāṇa dāśayiṣyamāṇau dāśayiṣyamāṇāḥ
Accusativedāśayiṣyamāṇam dāśayiṣyamāṇau dāśayiṣyamāṇān
Instrumentaldāśayiṣyamāṇena dāśayiṣyamāṇābhyām dāśayiṣyamāṇaiḥ dāśayiṣyamāṇebhiḥ
Dativedāśayiṣyamāṇāya dāśayiṣyamāṇābhyām dāśayiṣyamāṇebhyaḥ
Ablativedāśayiṣyamāṇāt dāśayiṣyamāṇābhyām dāśayiṣyamāṇebhyaḥ
Genitivedāśayiṣyamāṇasya dāśayiṣyamāṇayoḥ dāśayiṣyamāṇānām
Locativedāśayiṣyamāṇe dāśayiṣyamāṇayoḥ dāśayiṣyamāṇeṣu

Compound dāśayiṣyamāṇa -

Adverb -dāśayiṣyamāṇam -dāśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria