Declension table of ?dāśayat

Deva

MasculineSingularDualPlural
Nominativedāśayan dāśayantau dāśayantaḥ
Vocativedāśayan dāśayantau dāśayantaḥ
Accusativedāśayantam dāśayantau dāśayataḥ
Instrumentaldāśayatā dāśayadbhyām dāśayadbhiḥ
Dativedāśayate dāśayadbhyām dāśayadbhyaḥ
Ablativedāśayataḥ dāśayadbhyām dāśayadbhyaḥ
Genitivedāśayataḥ dāśayatoḥ dāśayatām
Locativedāśayati dāśayatoḥ dāśayatsu

Compound dāśayat -

Adverb -dāśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria