Declension table of ?dāśayantī

Deva

FeminineSingularDualPlural
Nominativedāśayantī dāśayantyau dāśayantyaḥ
Vocativedāśayanti dāśayantyau dāśayantyaḥ
Accusativedāśayantīm dāśayantyau dāśayantīḥ
Instrumentaldāśayantyā dāśayantībhyām dāśayantībhiḥ
Dativedāśayantyai dāśayantībhyām dāśayantībhyaḥ
Ablativedāśayantyāḥ dāśayantībhyām dāśayantībhyaḥ
Genitivedāśayantyāḥ dāśayantyoḥ dāśayantīnām
Locativedāśayantyām dāśayantyoḥ dāśayantīṣu

Compound dāśayanti - dāśayantī -

Adverb -dāśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria