Declension table of ?dāśayamānā

Deva

FeminineSingularDualPlural
Nominativedāśayamānā dāśayamāne dāśayamānāḥ
Vocativedāśayamāne dāśayamāne dāśayamānāḥ
Accusativedāśayamānām dāśayamāne dāśayamānāḥ
Instrumentaldāśayamānayā dāśayamānābhyām dāśayamānābhiḥ
Dativedāśayamānāyai dāśayamānābhyām dāśayamānābhyaḥ
Ablativedāśayamānāyāḥ dāśayamānābhyām dāśayamānābhyaḥ
Genitivedāśayamānāyāḥ dāśayamānayoḥ dāśayamānānām
Locativedāśayamānāyām dāśayamānayoḥ dāśayamānāsu

Adverb -dāśayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria