Declension table of ?dāśayamāna

Deva

NeuterSingularDualPlural
Nominativedāśayamānam dāśayamāne dāśayamānāni
Vocativedāśayamāna dāśayamāne dāśayamānāni
Accusativedāśayamānam dāśayamāne dāśayamānāni
Instrumentaldāśayamānena dāśayamānābhyām dāśayamānaiḥ
Dativedāśayamānāya dāśayamānābhyām dāśayamānebhyaḥ
Ablativedāśayamānāt dāśayamānābhyām dāśayamānebhyaḥ
Genitivedāśayamānasya dāśayamānayoḥ dāśayamānānām
Locativedāśayamāne dāśayamānayoḥ dāśayamāneṣu

Compound dāśayamāna -

Adverb -dāśayamānam -dāśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria