Declension table of ?dāśat

Deva

MasculineSingularDualPlural
Nominativedāśan dāśantau dāśantaḥ
Vocativedāśan dāśantau dāśantaḥ
Accusativedāśantam dāśantau dāśataḥ
Instrumentaldāśatā dāśadbhyām dāśadbhiḥ
Dativedāśate dāśadbhyām dāśadbhyaḥ
Ablativedāśataḥ dāśadbhyām dāśadbhyaḥ
Genitivedāśataḥ dāśatoḥ dāśatām
Locativedāśati dāśatoḥ dāśatsu

Compound dāśat -

Adverb -dāśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria