Declension table of ?dāśantī

Deva

FeminineSingularDualPlural
Nominativedāśantī dāśantyau dāśantyaḥ
Vocativedāśanti dāśantyau dāśantyaḥ
Accusativedāśantīm dāśantyau dāśantīḥ
Instrumentaldāśantyā dāśantībhyām dāśantībhiḥ
Dativedāśantyai dāśantībhyām dāśantībhyaḥ
Ablativedāśantyāḥ dāśantībhyām dāśantībhyaḥ
Genitivedāśantyāḥ dāśantyoḥ dāśantīnām
Locativedāśantyām dāśantyoḥ dāśantīṣu

Compound dāśanti - dāśantī -

Adverb -dāśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria