Declension table of ?dāśamānā

Deva

FeminineSingularDualPlural
Nominativedāśamānā dāśamāne dāśamānāḥ
Vocativedāśamāne dāśamāne dāśamānāḥ
Accusativedāśamānām dāśamāne dāśamānāḥ
Instrumentaldāśamānayā dāśamānābhyām dāśamānābhiḥ
Dativedāśamānāyai dāśamānābhyām dāśamānābhyaḥ
Ablativedāśamānāyāḥ dāśamānābhyām dāśamānābhyaḥ
Genitivedāśamānāyāḥ dāśamānayoḥ dāśamānānām
Locativedāśamānāyām dāśamānayoḥ dāśamānāsu

Adverb -dāśamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria