Declension table of ?dāśamāna

Deva

NeuterSingularDualPlural
Nominativedāśamānam dāśamāne dāśamānāni
Vocativedāśamāna dāśamāne dāśamānāni
Accusativedāśamānam dāśamāne dāśamānāni
Instrumentaldāśamānena dāśamānābhyām dāśamānaiḥ
Dativedāśamānāya dāśamānābhyām dāśamānebhyaḥ
Ablativedāśamānāt dāśamānābhyām dāśamānebhyaḥ
Genitivedāśamānasya dāśamānayoḥ dāśamānānām
Locativedāśamāne dāśamānayoḥ dāśamāneṣu

Compound dāśamāna -

Adverb -dāśamānam -dāśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria