Declension table of dāśa

Deva

MasculineSingularDualPlural
Nominativedāśaḥ dāśau dāśāḥ
Vocativedāśa dāśau dāśāḥ
Accusativedāśam dāśau dāśān
Instrumentaldāśena dāśābhyām dāśaiḥ dāśebhiḥ
Dativedāśāya dāśābhyām dāśebhyaḥ
Ablativedāśāt dāśābhyām dāśebhyaḥ
Genitivedāśasya dāśayoḥ dāśānām
Locativedāśe dāśayoḥ dāśeṣu

Compound dāśa -

Adverb -dāśam -dāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria