Declension table of ?dāyyamāna

Deva

NeuterSingularDualPlural
Nominativedāyyamānam dāyyamāne dāyyamānāni
Vocativedāyyamāna dāyyamāne dāyyamānāni
Accusativedāyyamānam dāyyamāne dāyyamānāni
Instrumentaldāyyamānena dāyyamānābhyām dāyyamānaiḥ
Dativedāyyamānāya dāyyamānābhyām dāyyamānebhyaḥ
Ablativedāyyamānāt dāyyamānābhyām dāyyamānebhyaḥ
Genitivedāyyamānasya dāyyamānayoḥ dāyyamānānām
Locativedāyyamāne dāyyamānayoḥ dāyyamāneṣu

Compound dāyyamāna -

Adverb -dāyyamānam -dāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria