Declension table of ?dāyyā

Deva

FeminineSingularDualPlural
Nominativedāyyā dāyye dāyyāḥ
Vocativedāyye dāyye dāyyāḥ
Accusativedāyyām dāyye dāyyāḥ
Instrumentaldāyyayā dāyyābhyām dāyyābhiḥ
Dativedāyyāyai dāyyābhyām dāyyābhyaḥ
Ablativedāyyāyāḥ dāyyābhyām dāyyābhyaḥ
Genitivedāyyāyāḥ dāyyayoḥ dāyyānām
Locativedāyyāyām dāyyayoḥ dāyyāsu

Adverb -dāyyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria