Declension table of ?dāyya

Deva

NeuterSingularDualPlural
Nominativedāyyam dāyye dāyyāni
Vocativedāyya dāyye dāyyāni
Accusativedāyyam dāyye dāyyāni
Instrumentaldāyyena dāyyābhyām dāyyaiḥ
Dativedāyyāya dāyyābhyām dāyyebhyaḥ
Ablativedāyyāt dāyyābhyām dāyyebhyaḥ
Genitivedāyyasya dāyyayoḥ dāyyānām
Locativedāyye dāyyayoḥ dāyyeṣu

Compound dāyya -

Adverb -dāyyam -dāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria