Declension table of ?dāyya

Deva

MasculineSingularDualPlural
Nominativedāyyaḥ dāyyau dāyyāḥ
Vocativedāyya dāyyau dāyyāḥ
Accusativedāyyam dāyyau dāyyān
Instrumentaldāyyena dāyyābhyām dāyyaiḥ dāyyebhiḥ
Dativedāyyāya dāyyābhyām dāyyebhyaḥ
Ablativedāyyāt dāyyābhyām dāyyebhyaḥ
Genitivedāyyasya dāyyayoḥ dāyyānām
Locativedāyye dāyyayoḥ dāyyeṣu

Compound dāyya -

Adverb -dāyyam -dāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria