Declension table of ?dāytavat

Deva

MasculineSingularDualPlural
Nominativedāytavān dāytavantau dāytavantaḥ
Vocativedāytavan dāytavantau dāytavantaḥ
Accusativedāytavantam dāytavantau dāytavataḥ
Instrumentaldāytavatā dāytavadbhyām dāytavadbhiḥ
Dativedāytavate dāytavadbhyām dāytavadbhyaḥ
Ablativedāytavataḥ dāytavadbhyām dāytavadbhyaḥ
Genitivedāytavataḥ dāytavatoḥ dāytavatām
Locativedāytavati dāytavatoḥ dāytavatsu

Compound dāytavat -

Adverb -dāytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria