Declension table of ?dāytā

Deva

FeminineSingularDualPlural
Nominativedāytā dāyte dāytāḥ
Vocativedāyte dāyte dāytāḥ
Accusativedāytām dāyte dāytāḥ
Instrumentaldāytayā dāytābhyām dāytābhiḥ
Dativedāytāyai dāytābhyām dāytābhyaḥ
Ablativedāytāyāḥ dāytābhyām dāytābhyaḥ
Genitivedāytāyāḥ dāytayoḥ dāytānām
Locativedāytāyām dāytayoḥ dāytāsu

Adverb -dāytam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria