Declension table of ?dāyta

Deva

MasculineSingularDualPlural
Nominativedāytaḥ dāytau dāytāḥ
Vocativedāyta dāytau dāytāḥ
Accusativedāytam dāytau dāytān
Instrumentaldāytena dāytābhyām dāytaiḥ dāytebhiḥ
Dativedāytāya dāytābhyām dāytebhyaḥ
Ablativedāytāt dāytābhyām dāytebhyaḥ
Genitivedāytasya dāytayoḥ dāytānām
Locativedāyte dāytayoḥ dāyteṣu

Compound dāyta -

Adverb -dāytam -dāytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria