Declension table of ?dāyitavya

Deva

NeuterSingularDualPlural
Nominativedāyitavyam dāyitavye dāyitavyāni
Vocativedāyitavya dāyitavye dāyitavyāni
Accusativedāyitavyam dāyitavye dāyitavyāni
Instrumentaldāyitavyena dāyitavyābhyām dāyitavyaiḥ
Dativedāyitavyāya dāyitavyābhyām dāyitavyebhyaḥ
Ablativedāyitavyāt dāyitavyābhyām dāyitavyebhyaḥ
Genitivedāyitavyasya dāyitavyayoḥ dāyitavyānām
Locativedāyitavye dāyitavyayoḥ dāyitavyeṣu

Compound dāyitavya -

Adverb -dāyitavyam -dāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria