Declension table of ?dāyiṣyat

Deva

MasculineSingularDualPlural
Nominativedāyiṣyan dāyiṣyantau dāyiṣyantaḥ
Vocativedāyiṣyan dāyiṣyantau dāyiṣyantaḥ
Accusativedāyiṣyantam dāyiṣyantau dāyiṣyataḥ
Instrumentaldāyiṣyatā dāyiṣyadbhyām dāyiṣyadbhiḥ
Dativedāyiṣyate dāyiṣyadbhyām dāyiṣyadbhyaḥ
Ablativedāyiṣyataḥ dāyiṣyadbhyām dāyiṣyadbhyaḥ
Genitivedāyiṣyataḥ dāyiṣyatoḥ dāyiṣyatām
Locativedāyiṣyati dāyiṣyatoḥ dāyiṣyatsu

Compound dāyiṣyat -

Adverb -dāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria