Declension table of ?dāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedāyiṣyamāṇā dāyiṣyamāṇe dāyiṣyamāṇāḥ
Vocativedāyiṣyamāṇe dāyiṣyamāṇe dāyiṣyamāṇāḥ
Accusativedāyiṣyamāṇām dāyiṣyamāṇe dāyiṣyamāṇāḥ
Instrumentaldāyiṣyamāṇayā dāyiṣyamāṇābhyām dāyiṣyamāṇābhiḥ
Dativedāyiṣyamāṇāyai dāyiṣyamāṇābhyām dāyiṣyamāṇābhyaḥ
Ablativedāyiṣyamāṇāyāḥ dāyiṣyamāṇābhyām dāyiṣyamāṇābhyaḥ
Genitivedāyiṣyamāṇāyāḥ dāyiṣyamāṇayoḥ dāyiṣyamāṇānām
Locativedāyiṣyamāṇāyām dāyiṣyamāṇayoḥ dāyiṣyamāṇāsu

Adverb -dāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria