Declension table of ?dāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedāyiṣyamāṇaḥ dāyiṣyamāṇau dāyiṣyamāṇāḥ
Vocativedāyiṣyamāṇa dāyiṣyamāṇau dāyiṣyamāṇāḥ
Accusativedāyiṣyamāṇam dāyiṣyamāṇau dāyiṣyamāṇān
Instrumentaldāyiṣyamāṇena dāyiṣyamāṇābhyām dāyiṣyamāṇaiḥ dāyiṣyamāṇebhiḥ
Dativedāyiṣyamāṇāya dāyiṣyamāṇābhyām dāyiṣyamāṇebhyaḥ
Ablativedāyiṣyamāṇāt dāyiṣyamāṇābhyām dāyiṣyamāṇebhyaḥ
Genitivedāyiṣyamāṇasya dāyiṣyamāṇayoḥ dāyiṣyamāṇānām
Locativedāyiṣyamāṇe dāyiṣyamāṇayoḥ dāyiṣyamāṇeṣu

Compound dāyiṣyamāṇa -

Adverb -dāyiṣyamāṇam -dāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria