Declension table of ?dāyat

Deva

NeuterSingularDualPlural
Nominativedāyat dāyantī dāyatī dāyanti
Vocativedāyat dāyantī dāyatī dāyanti
Accusativedāyat dāyantī dāyatī dāyanti
Instrumentaldāyatā dāyadbhyām dāyadbhiḥ
Dativedāyate dāyadbhyām dāyadbhyaḥ
Ablativedāyataḥ dāyadbhyām dāyadbhyaḥ
Genitivedāyataḥ dāyatoḥ dāyatām
Locativedāyati dāyatoḥ dāyatsu

Adverb -dāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria