Declension table of ?dāyanīya

Deva

MasculineSingularDualPlural
Nominativedāyanīyaḥ dāyanīyau dāyanīyāḥ
Vocativedāyanīya dāyanīyau dāyanīyāḥ
Accusativedāyanīyam dāyanīyau dāyanīyān
Instrumentaldāyanīyena dāyanīyābhyām dāyanīyaiḥ dāyanīyebhiḥ
Dativedāyanīyāya dāyanīyābhyām dāyanīyebhyaḥ
Ablativedāyanīyāt dāyanīyābhyām dāyanīyebhyaḥ
Genitivedāyanīyasya dāyanīyayoḥ dāyanīyānām
Locativedāyanīye dāyanīyayoḥ dāyanīyeṣu

Compound dāyanīya -

Adverb -dāyanīyam -dāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria