Declension table of dāya_1

Deva

MasculineSingularDualPlural
Nominativedāyaḥ dāyau dāyāḥ
Vocativedāya dāyau dāyāḥ
Accusativedāyam dāyau dāyān
Instrumentaldāyena dāyābhyām dāyaiḥ dāyebhiḥ
Dativedāyāya dāyābhyām dāyebhyaḥ
Ablativedāyāt dāyābhyām dāyebhyaḥ
Genitivedāyasya dāyayoḥ dāyānām
Locativedāye dāyayoḥ dāyeṣu

Compound dāya -

Adverb -dāyam -dāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria