Declension table of ?dāvyamāna

Deva

MasculineSingularDualPlural
Nominativedāvyamānaḥ dāvyamānau dāvyamānāḥ
Vocativedāvyamāna dāvyamānau dāvyamānāḥ
Accusativedāvyamānam dāvyamānau dāvyamānān
Instrumentaldāvyamānena dāvyamānābhyām dāvyamānaiḥ dāvyamānebhiḥ
Dativedāvyamānāya dāvyamānābhyām dāvyamānebhyaḥ
Ablativedāvyamānāt dāvyamānābhyām dāvyamānebhyaḥ
Genitivedāvyamānasya dāvyamānayoḥ dāvyamānānām
Locativedāvyamāne dāvyamānayoḥ dāvyamāneṣu

Compound dāvyamāna -

Adverb -dāvyamānam -dāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria