Declension table of ?dāvya

Deva

MasculineSingularDualPlural
Nominativedāvyaḥ dāvyau dāvyāḥ
Vocativedāvya dāvyau dāvyāḥ
Accusativedāvyam dāvyau dāvyān
Instrumentaldāvyena dāvyābhyām dāvyaiḥ dāvyebhiḥ
Dativedāvyāya dāvyābhyām dāvyebhyaḥ
Ablativedāvyāt dāvyābhyām dāvyebhyaḥ
Genitivedāvyasya dāvyayoḥ dāvyānām
Locativedāvye dāvyayoḥ dāvyeṣu

Compound dāvya -

Adverb -dāvyam -dāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria