Declension table of ?dāvitavat

Deva

NeuterSingularDualPlural
Nominativedāvitavat dāvitavantī dāvitavatī dāvitavanti
Vocativedāvitavat dāvitavantī dāvitavatī dāvitavanti
Accusativedāvitavat dāvitavantī dāvitavatī dāvitavanti
Instrumentaldāvitavatā dāvitavadbhyām dāvitavadbhiḥ
Dativedāvitavate dāvitavadbhyām dāvitavadbhyaḥ
Ablativedāvitavataḥ dāvitavadbhyām dāvitavadbhyaḥ
Genitivedāvitavataḥ dāvitavatoḥ dāvitavatām
Locativedāvitavati dāvitavatoḥ dāvitavatsu

Adverb -dāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria