Declension table of ?dāvayitavya

Deva

MasculineSingularDualPlural
Nominativedāvayitavyaḥ dāvayitavyau dāvayitavyāḥ
Vocativedāvayitavya dāvayitavyau dāvayitavyāḥ
Accusativedāvayitavyam dāvayitavyau dāvayitavyān
Instrumentaldāvayitavyena dāvayitavyābhyām dāvayitavyaiḥ dāvayitavyebhiḥ
Dativedāvayitavyāya dāvayitavyābhyām dāvayitavyebhyaḥ
Ablativedāvayitavyāt dāvayitavyābhyām dāvayitavyebhyaḥ
Genitivedāvayitavyasya dāvayitavyayoḥ dāvayitavyānām
Locativedāvayitavye dāvayitavyayoḥ dāvayitavyeṣu

Compound dāvayitavya -

Adverb -dāvayitavyam -dāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria