Declension table of ?dāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativedāvayiṣyan dāvayiṣyantau dāvayiṣyantaḥ
Vocativedāvayiṣyan dāvayiṣyantau dāvayiṣyantaḥ
Accusativedāvayiṣyantam dāvayiṣyantau dāvayiṣyataḥ
Instrumentaldāvayiṣyatā dāvayiṣyadbhyām dāvayiṣyadbhiḥ
Dativedāvayiṣyate dāvayiṣyadbhyām dāvayiṣyadbhyaḥ
Ablativedāvayiṣyataḥ dāvayiṣyadbhyām dāvayiṣyadbhyaḥ
Genitivedāvayiṣyataḥ dāvayiṣyatoḥ dāvayiṣyatām
Locativedāvayiṣyati dāvayiṣyatoḥ dāvayiṣyatsu

Compound dāvayiṣyat -

Adverb -dāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria