Declension table of ?dāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedāvayiṣyamāṇā dāvayiṣyamāṇe dāvayiṣyamāṇāḥ
Vocativedāvayiṣyamāṇe dāvayiṣyamāṇe dāvayiṣyamāṇāḥ
Accusativedāvayiṣyamāṇām dāvayiṣyamāṇe dāvayiṣyamāṇāḥ
Instrumentaldāvayiṣyamāṇayā dāvayiṣyamāṇābhyām dāvayiṣyamāṇābhiḥ
Dativedāvayiṣyamāṇāyai dāvayiṣyamāṇābhyām dāvayiṣyamāṇābhyaḥ
Ablativedāvayiṣyamāṇāyāḥ dāvayiṣyamāṇābhyām dāvayiṣyamāṇābhyaḥ
Genitivedāvayiṣyamāṇāyāḥ dāvayiṣyamāṇayoḥ dāvayiṣyamāṇānām
Locativedāvayiṣyamāṇāyām dāvayiṣyamāṇayoḥ dāvayiṣyamāṇāsu

Adverb -dāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria