Declension table of ?dāvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedāvayiṣyamāṇaḥ dāvayiṣyamāṇau dāvayiṣyamāṇāḥ
Vocativedāvayiṣyamāṇa dāvayiṣyamāṇau dāvayiṣyamāṇāḥ
Accusativedāvayiṣyamāṇam dāvayiṣyamāṇau dāvayiṣyamāṇān
Instrumentaldāvayiṣyamāṇena dāvayiṣyamāṇābhyām dāvayiṣyamāṇaiḥ dāvayiṣyamāṇebhiḥ
Dativedāvayiṣyamāṇāya dāvayiṣyamāṇābhyām dāvayiṣyamāṇebhyaḥ
Ablativedāvayiṣyamāṇāt dāvayiṣyamāṇābhyām dāvayiṣyamāṇebhyaḥ
Genitivedāvayiṣyamāṇasya dāvayiṣyamāṇayoḥ dāvayiṣyamāṇānām
Locativedāvayiṣyamāṇe dāvayiṣyamāṇayoḥ dāvayiṣyamāṇeṣu

Compound dāvayiṣyamāṇa -

Adverb -dāvayiṣyamāṇam -dāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria