सुबन्तावली ?दावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादावयिष्यमाणः दावयिष्यमाणौ दावयिष्यमाणाः
सम्बोधनम्दावयिष्यमाण दावयिष्यमाणौ दावयिष्यमाणाः
द्वितीयादावयिष्यमाणम् दावयिष्यमाणौ दावयिष्यमाणान्
तृतीयादावयिष्यमाणेन दावयिष्यमाणाभ्याम् दावयिष्यमाणैः दावयिष्यमाणेभिः
चतुर्थीदावयिष्यमाणाय दावयिष्यमाणाभ्याम् दावयिष्यमाणेभ्यः
पञ्चमीदावयिष्यमाणात् दावयिष्यमाणाभ्याम् दावयिष्यमाणेभ्यः
षष्ठीदावयिष्यमाणस्य दावयिष्यमाणयोः दावयिष्यमाणानाम्
सप्तमीदावयिष्यमाणे दावयिष्यमाणयोः दावयिष्यमाणेषु

समास दावयिष्यमाण

अव्यय ॰दावयिष्यमाणम् ॰दावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria