Declension table of ?dāvayat

Deva

NeuterSingularDualPlural
Nominativedāvayat dāvayantī dāvayatī dāvayanti
Vocativedāvayat dāvayantī dāvayatī dāvayanti
Accusativedāvayat dāvayantī dāvayatī dāvayanti
Instrumentaldāvayatā dāvayadbhyām dāvayadbhiḥ
Dativedāvayate dāvayadbhyām dāvayadbhyaḥ
Ablativedāvayataḥ dāvayadbhyām dāvayadbhyaḥ
Genitivedāvayataḥ dāvayatoḥ dāvayatām
Locativedāvayati dāvayatoḥ dāvayatsu

Adverb -dāvayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria