Declension table of ?dāvayat

Deva

MasculineSingularDualPlural
Nominativedāvayan dāvayantau dāvayantaḥ
Vocativedāvayan dāvayantau dāvayantaḥ
Accusativedāvayantam dāvayantau dāvayataḥ
Instrumentaldāvayatā dāvayadbhyām dāvayadbhiḥ
Dativedāvayate dāvayadbhyām dāvayadbhyaḥ
Ablativedāvayataḥ dāvayadbhyām dāvayadbhyaḥ
Genitivedāvayataḥ dāvayatoḥ dāvayatām
Locativedāvayati dāvayatoḥ dāvayatsu

Compound dāvayat -

Adverb -dāvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria