सुबन्तावली ?दावयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादावयन्ती दावयन्त्यौ दावयन्त्यः
सम्बोधनम्दावयन्ति दावयन्त्यौ दावयन्त्यः
द्वितीयादावयन्तीम् दावयन्त्यौ दावयन्तीः
तृतीयादावयन्त्या दावयन्तीभ्याम् दावयन्तीभिः
चतुर्थीदावयन्त्यै दावयन्तीभ्याम् दावयन्तीभ्यः
पञ्चमीदावयन्त्याः दावयन्तीभ्याम् दावयन्तीभ्यः
षष्ठीदावयन्त्याः दावयन्त्योः दावयन्तीनाम्
सप्तमीदावयन्त्याम् दावयन्त्योः दावयन्तीषु

समास दावयन्ति दावयन्ती

अव्यय ॰दावयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria