Declension table of ?dāvanīya

Deva

MasculineSingularDualPlural
Nominativedāvanīyaḥ dāvanīyau dāvanīyāḥ
Vocativedāvanīya dāvanīyau dāvanīyāḥ
Accusativedāvanīyam dāvanīyau dāvanīyān
Instrumentaldāvanīyena dāvanīyābhyām dāvanīyaiḥ dāvanīyebhiḥ
Dativedāvanīyāya dāvanīyābhyām dāvanīyebhyaḥ
Ablativedāvanīyāt dāvanīyābhyām dāvanīyebhyaḥ
Genitivedāvanīyasya dāvanīyayoḥ dāvanīyānām
Locativedāvanīye dāvanīyayoḥ dāvanīyeṣu

Compound dāvanīya -

Adverb -dāvanīyam -dāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria