Declension table of ?dāvā

Deva

FeminineSingularDualPlural
Nominativedāvā dāve dāvāḥ
Vocativedāve dāve dāvāḥ
Accusativedāvām dāve dāvāḥ
Instrumentaldāvayā dāvābhyām dāvābhiḥ
Dativedāvāyai dāvābhyām dāvābhyaḥ
Ablativedāvāyāḥ dāvābhyām dāvābhyaḥ
Genitivedāvāyāḥ dāvayoḥ dāvānām
Locativedāvāyām dāvayoḥ dāvāsu

Adverb -dāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria