Declension table of ?dātī

Deva

FeminineSingularDualPlural
Nominativedātī dātyau dātyaḥ
Vocativedāti dātyau dātyaḥ
Accusativedātīm dātyau dātīḥ
Instrumentaldātyā dātībhyām dātībhiḥ
Dativedātyai dātībhyām dātībhyaḥ
Ablativedātyāḥ dātībhyām dātībhyaḥ
Genitivedātyāḥ dātyoḥ dātīnām
Locativedātyām dātyoḥ dātīṣu

Compound dāti - dātī -

Adverb -dāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria